Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वबर्हिः
ūrdhvabarhiḥ |
ऊर्ध्वबर्हिषौ
ūrdhvabarhiṣau |
ऊर्ध्वबर्हिषः
ūrdhvabarhiṣaḥ |
Vocativo |
ऊर्ध्वबर्हिः
ūrdhvabarhiḥ |
ऊर्ध्वबर्हिषौ
ūrdhvabarhiṣau |
ऊर्ध्वबर्हिषः
ūrdhvabarhiṣaḥ |
Acusativo |
ऊर्ध्वबर्हिषम्
ūrdhvabarhiṣam |
ऊर्ध्वबर्हिषौ
ūrdhvabarhiṣau |
ऊर्ध्वबर्हिषः
ūrdhvabarhiṣaḥ |
Instrumental |
ऊर्ध्वबर्हिषा
ūrdhvabarhiṣā |
ऊर्ध्वबर्हिर्भ्याम्
ūrdhvabarhirbhyām |
ऊर्ध्वबर्हिर्भिः
ūrdhvabarhirbhiḥ |
Dativo |
ऊर्ध्वबर्हिषे
ūrdhvabarhiṣe |
ऊर्ध्वबर्हिर्भ्याम्
ūrdhvabarhirbhyām |
ऊर्ध्वबर्हिर्भ्यः
ūrdhvabarhirbhyaḥ |
Ablativo |
ऊर्ध्वबर्हिषः
ūrdhvabarhiṣaḥ |
ऊर्ध्वबर्हिर्भ्याम्
ūrdhvabarhirbhyām |
ऊर्ध्वबर्हिर्भ्यः
ūrdhvabarhirbhyaḥ |
Genitivo |
ऊर्ध्वबर्हिषः
ūrdhvabarhiṣaḥ |
ऊर्ध्वबर्हिषोः
ūrdhvabarhiṣoḥ |
ऊर्ध्वबर्हिषाम्
ūrdhvabarhiṣām |
Locativo |
ऊर्ध्वबर्हिषि
ūrdhvabarhiṣi |
ऊर्ध्वबर्हिषोः
ūrdhvabarhiṣoḥ |
ऊर्ध्वबर्हिःषु
ūrdhvabarhiḥṣu ऊर्ध्वबर्हिष्षु ūrdhvabarhiṣṣu |