Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वबाहुः
ūrdhvabāhuḥ |
ऊर्ध्वबाहू
ūrdhvabāhū |
ऊर्ध्वबाहवः
ūrdhvabāhavaḥ |
Vocativo |
ऊर्ध्वबाहो
ūrdhvabāho |
ऊर्ध्वबाहू
ūrdhvabāhū |
ऊर्ध्वबाहवः
ūrdhvabāhavaḥ |
Acusativo |
ऊर्ध्वबाहुम्
ūrdhvabāhum |
ऊर्ध्वबाहू
ūrdhvabāhū |
ऊर्ध्वबाहूः
ūrdhvabāhūḥ |
Instrumental |
ऊर्ध्वबाह्वा
ūrdhvabāhvā |
ऊर्ध्वबाहुभ्याम्
ūrdhvabāhubhyām |
ऊर्ध्वबाहुभिः
ūrdhvabāhubhiḥ |
Dativo |
ऊर्ध्वबाहवे
ūrdhvabāhave ऊर्ध्वबाह्वै ūrdhvabāhvai |
ऊर्ध्वबाहुभ्याम्
ūrdhvabāhubhyām |
ऊर्ध्वबाहुभ्यः
ūrdhvabāhubhyaḥ |
Ablativo |
ऊर्ध्वबाहोः
ūrdhvabāhoḥ ऊर्ध्वबाह्वाः ūrdhvabāhvāḥ |
ऊर्ध्वबाहुभ्याम्
ūrdhvabāhubhyām |
ऊर्ध्वबाहुभ्यः
ūrdhvabāhubhyaḥ |
Genitivo |
ऊर्ध्वबाहोः
ūrdhvabāhoḥ ऊर्ध्वबाह्वाः ūrdhvabāhvāḥ |
ऊर्ध्वबाह्वोः
ūrdhvabāhvoḥ |
ऊर्ध्वबाहूनाम्
ūrdhvabāhūnām |
Locativo |
ऊर्ध्वबाहौ
ūrdhvabāhau ऊर्ध्वबाह्वाम् ūrdhvabāhvām |
ऊर्ध्वबाह्वोः
ūrdhvabāhvoḥ |
ऊर्ध्वबाहुषु
ūrdhvabāhuṣu |