| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वभासी
ūrdhvabhāsī
|
ऊर्ध्वभासिनौ
ūrdhvabhāsinau
|
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ
|
Vocativo |
ऊर्ध्वभासिन्
ūrdhvabhāsin
|
ऊर्ध्वभासिनौ
ūrdhvabhāsinau
|
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ
|
Acusativo |
ऊर्ध्वभासिनम्
ūrdhvabhāsinam
|
ऊर्ध्वभासिनौ
ūrdhvabhāsinau
|
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ
|
Instrumental |
ऊर्ध्वभासिना
ūrdhvabhāsinā
|
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām
|
ऊर्ध्वभासिभिः
ūrdhvabhāsibhiḥ
|
Dativo |
ऊर्ध्वभासिने
ūrdhvabhāsine
|
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām
|
ऊर्ध्वभासिभ्यः
ūrdhvabhāsibhyaḥ
|
Ablativo |
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ
|
ऊर्ध्वभासिभ्याम्
ūrdhvabhāsibhyām
|
ऊर्ध्वभासिभ्यः
ūrdhvabhāsibhyaḥ
|
Genitivo |
ऊर्ध्वभासिनः
ūrdhvabhāsinaḥ
|
ऊर्ध्वभासिनोः
ūrdhvabhāsinoḥ
|
ऊर्ध्वभासिनाम्
ūrdhvabhāsinām
|
Locativo |
ऊर्ध्वभासिनि
ūrdhvabhāsini
|
ऊर्ध्वभासिनोः
ūrdhvabhāsinoḥ
|
ऊर्ध्वभासिषु
ūrdhvabhāsiṣu
|