| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वमायुः
ūrdhvamāyuḥ
|
ऊर्ध्वमायू
ūrdhvamāyū
|
ऊर्ध्वमायवः
ūrdhvamāyavaḥ
|
Vocativo |
ऊर्ध्वमायो
ūrdhvamāyo
|
ऊर्ध्वमायू
ūrdhvamāyū
|
ऊर्ध्वमायवः
ūrdhvamāyavaḥ
|
Acusativo |
ऊर्ध्वमायुम्
ūrdhvamāyum
|
ऊर्ध्वमायू
ūrdhvamāyū
|
ऊर्ध्वमायून्
ūrdhvamāyūn
|
Instrumental |
ऊर्ध्वमायुना
ūrdhvamāyunā
|
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām
|
ऊर्ध्वमायुभिः
ūrdhvamāyubhiḥ
|
Dativo |
ऊर्ध्वमायवे
ūrdhvamāyave
|
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām
|
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ
|
Ablativo |
ऊर्ध्वमायोः
ūrdhvamāyoḥ
|
ऊर्ध्वमायुभ्याम्
ūrdhvamāyubhyām
|
ऊर्ध्वमायुभ्यः
ūrdhvamāyubhyaḥ
|
Genitivo |
ऊर्ध्वमायोः
ūrdhvamāyoḥ
|
ऊर्ध्वमाय्वोः
ūrdhvamāyvoḥ
|
ऊर्ध्वमायूनाम्
ūrdhvamāyūnām
|
Locativo |
ऊर्ध्वमायौ
ūrdhvamāyau
|
ऊर्ध्वमाय्वोः
ūrdhvamāyvoḥ
|
ऊर्ध्वमायुषु
ūrdhvamāyuṣu
|