Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वरेताः
ūrdhvaretāḥ |
ऊर्ध्वरेतसौ
ūrdhvaretasau |
ऊर्ध्वरेतसः
ūrdhvaretasaḥ |
Vocativo |
ऊर्ध्वरेतः
ūrdhvaretaḥ |
ऊर्ध्वरेतसौ
ūrdhvaretasau |
ऊर्ध्वरेतसः
ūrdhvaretasaḥ |
Acusativo |
ऊर्ध्वरेतसम्
ūrdhvaretasam |
ऊर्ध्वरेतसौ
ūrdhvaretasau |
ऊर्ध्वरेतसः
ūrdhvaretasaḥ |
Instrumental |
ऊर्ध्वरेतसा
ūrdhvaretasā |
ऊर्ध्वरेतोभ्याम्
ūrdhvaretobhyām |
ऊर्ध्वरेतोभिः
ūrdhvaretobhiḥ |
Dativo |
ऊर्ध्वरेतसे
ūrdhvaretase |
ऊर्ध्वरेतोभ्याम्
ūrdhvaretobhyām |
ऊर्ध्वरेतोभ्यः
ūrdhvaretobhyaḥ |
Ablativo |
ऊर्ध्वरेतसः
ūrdhvaretasaḥ |
ऊर्ध्वरेतोभ्याम्
ūrdhvaretobhyām |
ऊर्ध्वरेतोभ्यः
ūrdhvaretobhyaḥ |
Genitivo |
ऊर्ध्वरेतसः
ūrdhvaretasaḥ |
ऊर्ध्वरेतसोः
ūrdhvaretasoḥ |
ऊर्ध्वरेतसाम्
ūrdhvaretasām |
Locativo |
ऊर्ध्वरेतसि
ūrdhvaretasi |
ऊर्ध्वरेतसोः
ūrdhvaretasoḥ |
ऊर्ध्वरेतःसु
ūrdhvaretaḥsu ऊर्ध्वरेतस्सु ūrdhvaretassu |