Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वशोचिः
ūrdhvaśociḥ |
ऊर्ध्वशोचिषौ
ūrdhvaśociṣau |
ऊर्ध्वशोचिषः
ūrdhvaśociṣaḥ |
Vocativo |
ऊर्ध्वशोचिः
ūrdhvaśociḥ |
ऊर्ध्वशोचिषौ
ūrdhvaśociṣau |
ऊर्ध्वशोचिषः
ūrdhvaśociṣaḥ |
Acusativo |
ऊर्ध्वशोचिषम्
ūrdhvaśociṣam |
ऊर्ध्वशोचिषौ
ūrdhvaśociṣau |
ऊर्ध्वशोचिषः
ūrdhvaśociṣaḥ |
Instrumental |
ऊर्ध्वशोचिषा
ūrdhvaśociṣā |
ऊर्ध्वशोचिर्भ्याम्
ūrdhvaśocirbhyām |
ऊर्ध्वशोचिर्भिः
ūrdhvaśocirbhiḥ |
Dativo |
ऊर्ध्वशोचिषे
ūrdhvaśociṣe |
ऊर्ध्वशोचिर्भ्याम्
ūrdhvaśocirbhyām |
ऊर्ध्वशोचिर्भ्यः
ūrdhvaśocirbhyaḥ |
Ablativo |
ऊर्ध्वशोचिषः
ūrdhvaśociṣaḥ |
ऊर्ध्वशोचिर्भ्याम्
ūrdhvaśocirbhyām |
ऊर्ध्वशोचिर्भ्यः
ūrdhvaśocirbhyaḥ |
Genitivo |
ऊर्ध्वशोचिषः
ūrdhvaśociṣaḥ |
ऊर्ध्वशोचिषोः
ūrdhvaśociṣoḥ |
ऊर्ध्वशोचिषाम्
ūrdhvaśociṣām |
Locativo |
ऊर्ध्वशोचिषि
ūrdhvaśociṣi |
ऊर्ध्वशोचिषोः
ūrdhvaśociṣoḥ |
ऊर्ध्वशोचिःषु
ūrdhvaśociḥṣu ऊर्ध्वशोचिष्षु ūrdhvaśociṣṣu |