| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वसद्मा
ūrdhvasadmā
|
ऊर्ध्वसद्मानौ
ūrdhvasadmānau
|
ऊर्ध्वसद्मानः
ūrdhvasadmānaḥ
|
Vocativo |
ऊर्ध्वसद्मन्
ūrdhvasadman
|
ऊर्ध्वसद्मानौ
ūrdhvasadmānau
|
ऊर्ध्वसद्मानः
ūrdhvasadmānaḥ
|
Acusativo |
ऊर्ध्वसद्मानम्
ūrdhvasadmānam
|
ऊर्ध्वसद्मानौ
ūrdhvasadmānau
|
ऊर्ध्वसद्मनः
ūrdhvasadmanaḥ
|
Instrumental |
ऊर्ध्वसद्मना
ūrdhvasadmanā
|
ऊर्ध्वसद्मभ्याम्
ūrdhvasadmabhyām
|
ऊर्ध्वसद्मभिः
ūrdhvasadmabhiḥ
|
Dativo |
ऊर्ध्वसद्मने
ūrdhvasadmane
|
ऊर्ध्वसद्मभ्याम्
ūrdhvasadmabhyām
|
ऊर्ध्वसद्मभ्यः
ūrdhvasadmabhyaḥ
|
Ablativo |
ऊर्ध्वसद्मनः
ūrdhvasadmanaḥ
|
ऊर्ध्वसद्मभ्याम्
ūrdhvasadmabhyām
|
ऊर्ध्वसद्मभ्यः
ūrdhvasadmabhyaḥ
|
Genitivo |
ऊर्ध्वसद्मनः
ūrdhvasadmanaḥ
|
ऊर्ध्वसद्मनोः
ūrdhvasadmanoḥ
|
ऊर्ध्वसद्मनाम्
ūrdhvasadmanām
|
Locativo |
ऊर्ध्वसद्मनि
ūrdhvasadmani
|
ऊर्ध्वसद्मनोः
ūrdhvasadmanoḥ
|
ऊर्ध्वसद्मसु
ūrdhvasadmasu
|