| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वसानम्
ūrdhvasānam
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानानि
ūrdhvasānāni
|
Vocativo |
ऊर्ध्वसान
ūrdhvasāna
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानानि
ūrdhvasānāni
|
Acusativo |
ऊर्ध्वसानम्
ūrdhvasānam
|
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानानि
ūrdhvasānāni
|
Instrumental |
ऊर्ध्वसानेन
ūrdhvasānena
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानैः
ūrdhvasānaiḥ
|
Dativo |
ऊर्ध्वसानाय
ūrdhvasānāya
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानेभ्यः
ūrdhvasānebhyaḥ
|
Ablativo |
ऊर्ध्वसानात्
ūrdhvasānāt
|
ऊर्ध्वसानाभ्याम्
ūrdhvasānābhyām
|
ऊर्ध्वसानेभ्यः
ūrdhvasānebhyaḥ
|
Genitivo |
ऊर्ध्वसानस्य
ūrdhvasānasya
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानानाम्
ūrdhvasānānām
|
Locativo |
ऊर्ध्वसाने
ūrdhvasāne
|
ऊर्ध्वसानयोः
ūrdhvasānayoḥ
|
ऊर्ध्वसानेषु
ūrdhvasāneṣu
|