Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वस्रोतः
ūrdhvasrotaḥ |
ऊर्ध्वस्रोतसी
ūrdhvasrotasī |
ऊर्ध्वस्रोतांसि
ūrdhvasrotāṁsi |
Vocativo |
ऊर्ध्वस्रोतः
ūrdhvasrotaḥ |
ऊर्ध्वस्रोतसी
ūrdhvasrotasī |
ऊर्ध्वस्रोतांसि
ūrdhvasrotāṁsi |
Acusativo |
ऊर्ध्वस्रोतः
ūrdhvasrotaḥ |
ऊर्ध्वस्रोतसी
ūrdhvasrotasī |
ऊर्ध्वस्रोतांसि
ūrdhvasrotāṁsi |
Instrumental |
ऊर्ध्वस्रोतसा
ūrdhvasrotasā |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभिः
ūrdhvasrotobhiḥ |
Dativo |
ऊर्ध्वस्रोतसे
ūrdhvasrotase |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभ्यः
ūrdhvasrotobhyaḥ |
Ablativo |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
ऊर्ध्वस्रोतोभ्याम्
ūrdhvasrotobhyām |
ऊर्ध्वस्रोतोभ्यः
ūrdhvasrotobhyaḥ |
Genitivo |
ऊर्ध्वस्रोतसः
ūrdhvasrotasaḥ |
ऊर्ध्वस्रोतसोः
ūrdhvasrotasoḥ |
ऊर्ध्वस्रोतसाम्
ūrdhvasrotasām |
Locativo |
ऊर्ध्वस्रोतसि
ūrdhvasrotasi |
ऊर्ध्वस्रोतसोः
ūrdhvasrotasoḥ |
ऊर्ध्वस्रोतःसु
ūrdhvasrotaḥsu ऊर्ध्वस्रोतस्सु ūrdhvasrotassu |