| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वायनः
ūrdhvāyanaḥ
|
ऊर्ध्वायनौ
ūrdhvāyanau
|
ऊर्ध्वायनाः
ūrdhvāyanāḥ
|
Vocativo |
ऊर्ध्वायन
ūrdhvāyana
|
ऊर्ध्वायनौ
ūrdhvāyanau
|
ऊर्ध्वायनाः
ūrdhvāyanāḥ
|
Acusativo |
ऊर्ध्वायनम्
ūrdhvāyanam
|
ऊर्ध्वायनौ
ūrdhvāyanau
|
ऊर्ध्वायनान्
ūrdhvāyanān
|
Instrumental |
ऊर्ध्वायनेन
ūrdhvāyanena
|
ऊर्ध्वायनाभ्याम्
ūrdhvāyanābhyām
|
ऊर्ध्वायनैः
ūrdhvāyanaiḥ
|
Dativo |
ऊर्ध्वायनाय
ūrdhvāyanāya
|
ऊर्ध्वायनाभ्याम्
ūrdhvāyanābhyām
|
ऊर्ध्वायनेभ्यः
ūrdhvāyanebhyaḥ
|
Ablativo |
ऊर्ध्वायनात्
ūrdhvāyanāt
|
ऊर्ध्वायनाभ्याम्
ūrdhvāyanābhyām
|
ऊर्ध्वायनेभ्यः
ūrdhvāyanebhyaḥ
|
Genitivo |
ऊर्ध्वायनस्य
ūrdhvāyanasya
|
ऊर्ध्वायनयोः
ūrdhvāyanayoḥ
|
ऊर्ध्वायनानाम्
ūrdhvāyanānām
|
Locativo |
ऊर्ध्वायने
ūrdhvāyane
|
ऊर्ध्वायनयोः
ūrdhvāyanayoḥ
|
ऊर्ध्वायनेषु
ūrdhvāyaneṣu
|