| Singular | Dual | Plural | |
| Nominativo |
ऋजीतिः
ṛjītiḥ |
ऋजीती
ṛjītī |
ऋजीतयः
ṛjītayaḥ |
| Vocativo |
ऋजीते
ṛjīte |
ऋजीती
ṛjītī |
ऋजीतयः
ṛjītayaḥ |
| Acusativo |
ऋजीतिम्
ṛjītim |
ऋजीती
ṛjītī |
ऋजीतीन्
ṛjītīn |
| Instrumental |
ऋजीतिना
ṛjītinā |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभिः
ṛjītibhiḥ |
| Dativo |
ऋजीतये
ṛjītaye |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभ्यः
ṛjītibhyaḥ |
| Ablativo |
ऋजीतेः
ṛjīteḥ |
ऋजीतिभ्याम्
ṛjītibhyām |
ऋजीतिभ्यः
ṛjītibhyaḥ |
| Genitivo |
ऋजीतेः
ṛjīteḥ |
ऋजीत्योः
ṛjītyoḥ |
ऋजीतीनाम्
ṛjītīnām |
| Locativo |
ऋजीतौ
ṛjītau |
ऋजीत्योः
ṛjītyoḥ |
ऋजीतिषु
ṛjītiṣu |