Singular | Dual | Plural | |
Nominativo |
ऋणदातृ
ṛṇadātṛ |
ऋणदातृणी
ṛṇadātṛṇī |
ऋणदातॄणि
ṛṇadātṝṇi |
Vocativo |
ऋणदातः
ṛṇadātaḥ |
ऋणदातारौ
ṛṇadātārau |
ऋणदातारः
ṛṇadātāraḥ |
Acusativo |
ऋणदातारम्
ṛṇadātāram |
ऋणदातारौ
ṛṇadātārau |
ऋणदातॄन्
ṛṇadātṝn |
Instrumental |
ऋणदातृणा
ṛṇadātṛṇā ऋणदात्रा ṛṇadātrā |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभिः
ṛṇadātṛbhiḥ |
Dativo |
ऋणदातृणे
ṛṇadātṛṇe ऋणदात्रे ṛṇadātre |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Ablativo |
ऋणदातृणः
ṛṇadātṛṇaḥ ऋणदातुः ṛṇadātuḥ |
ऋणदातृभ्याम्
ṛṇadātṛbhyām |
ऋणदातृभ्यः
ṛṇadātṛbhyaḥ |
Genitivo |
ऋणदातृणः
ṛṇadātṛṇaḥ ऋणदातुः ṛṇadātuḥ |
ऋणदातृणोः
ṛṇadātṛṇoḥ ऋणदात्रोः ṛṇadātroḥ |
ऋणदातॄणाम्
ṛṇadātṝṇām |
Locativo |
ऋणदातृणि
ṛṇadātṛṇi ऋणदातरि ṛṇadātari |
ऋणदातृणोः
ṛṇadātṛṇoḥ ऋणदात्रोः ṛṇadātroḥ |
ऋणदातृषु
ṛṇadātṛṣu |