| Singular | Dual | Plural |
Nominativo |
ऋणनिर्मोक्षः
ṛṇanirmokṣaḥ
|
ऋणनिर्मोक्षौ
ṛṇanirmokṣau
|
ऋणनिर्मोक्षाः
ṛṇanirmokṣāḥ
|
Vocativo |
ऋणनिर्मोक्ष
ṛṇanirmokṣa
|
ऋणनिर्मोक्षौ
ṛṇanirmokṣau
|
ऋणनिर्मोक्षाः
ṛṇanirmokṣāḥ
|
Acusativo |
ऋणनिर्मोक्षम्
ṛṇanirmokṣam
|
ऋणनिर्मोक्षौ
ṛṇanirmokṣau
|
ऋणनिर्मोक्षान्
ṛṇanirmokṣān
|
Instrumental |
ऋणनिर्मोक्षेण
ṛṇanirmokṣeṇa
|
ऋणनिर्मोक्षाभ्याम्
ṛṇanirmokṣābhyām
|
ऋणनिर्मोक्षैः
ṛṇanirmokṣaiḥ
|
Dativo |
ऋणनिर्मोक्षाय
ṛṇanirmokṣāya
|
ऋणनिर्मोक्षाभ्याम्
ṛṇanirmokṣābhyām
|
ऋणनिर्मोक्षेभ्यः
ṛṇanirmokṣebhyaḥ
|
Ablativo |
ऋणनिर्मोक्षात्
ṛṇanirmokṣāt
|
ऋणनिर्मोक्षाभ्याम्
ṛṇanirmokṣābhyām
|
ऋणनिर्मोक्षेभ्यः
ṛṇanirmokṣebhyaḥ
|
Genitivo |
ऋणनिर्मोक्षस्य
ṛṇanirmokṣasya
|
ऋणनिर्मोक्षयोः
ṛṇanirmokṣayoḥ
|
ऋणनिर्मोक्षाणाम्
ṛṇanirmokṣāṇām
|
Locativo |
ऋणनिर्मोक्षे
ṛṇanirmokṣe
|
ऋणनिर्मोक्षयोः
ṛṇanirmokṣayoḥ
|
ऋणनिर्मोक्षेषु
ṛṇanirmokṣeṣu
|