Singular | Dual | Plural | |
Nominativo |
ऋणयाव
ṛṇayāva |
ऋणयाव्नी
ṛṇayāvnī ऋणयावनी ṛṇayāvanī |
ऋणयावानि
ṛṇayāvāni |
Vocativo |
ऋणयाव
ṛṇayāva ऋणयावन् ṛṇayāvan |
ऋणयाव्नी
ṛṇayāvnī ऋणयावनी ṛṇayāvanī |
ऋणयावानि
ṛṇayāvāni |
Acusativo |
ऋणयाव
ṛṇayāva |
ऋणयाव्नी
ṛṇayāvnī ऋणयावनी ṛṇayāvanī |
ऋणयावानि
ṛṇayāvāni |
Instrumental |
ऋणयाव्ना
ṛṇayāvnā |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभिः
ṛṇayāvabhiḥ |
Dativo |
ऋणयाव्ने
ṛṇayāvne |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभ्यः
ṛṇayāvabhyaḥ |
Ablativo |
ऋणयाव्नः
ṛṇayāvnaḥ |
ऋणयावभ्याम्
ṛṇayāvabhyām |
ऋणयावभ्यः
ṛṇayāvabhyaḥ |
Genitivo |
ऋणयाव्नः
ṛṇayāvnaḥ |
ऋणयाव्नोः
ṛṇayāvnoḥ |
ऋणयाव्नाम्
ṛṇayāvnām |
Locativo |
ऋणयाव्नि
ṛṇayāvni ऋणयावनि ṛṇayāvani |
ऋणयाव्नोः
ṛṇayāvnoḥ |
ऋणयावसु
ṛṇayāvasu |