Singular | Dual | Plural | |
Nominativo |
ऋणवा
ṛṇavā |
ऋणवानौ
ṛṇavānau |
ऋणवानः
ṛṇavānaḥ |
Vocativo |
ऋणवन्
ṛṇavan |
ऋणवानौ
ṛṇavānau |
ऋणवानः
ṛṇavānaḥ |
Acusativo |
ऋणवानम्
ṛṇavānam |
ऋणवानौ
ṛṇavānau |
ऋणव्नः
ṛṇavnaḥ |
Instrumental |
ऋणव्ना
ṛṇavnā |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभिः
ṛṇavabhiḥ |
Dativo |
ऋणव्ने
ṛṇavne |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभ्यः
ṛṇavabhyaḥ |
Ablativo |
ऋणव्नः
ṛṇavnaḥ |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभ्यः
ṛṇavabhyaḥ |
Genitivo |
ऋणव्नः
ṛṇavnaḥ |
ऋणव्नोः
ṛṇavnoḥ |
ऋणव्नाम्
ṛṇavnām |
Locativo |
ऋणव्नि
ṛṇavni ऋणवनि ṛṇavani |
ऋणव्नोः
ṛṇavnoḥ |
ऋणवसु
ṛṇavasu |