Singular | Dual | Plural | |
Nominativo |
ऋणव
ṛṇava |
ऋणव्नी
ṛṇavnī ऋणवनी ṛṇavanī |
ऋणवानि
ṛṇavāni |
Vocativo |
ऋणव
ṛṇava ऋणवन् ṛṇavan |
ऋणव्नी
ṛṇavnī ऋणवनी ṛṇavanī |
ऋणवानि
ṛṇavāni |
Acusativo |
ऋणव
ṛṇava |
ऋणव्नी
ṛṇavnī ऋणवनी ṛṇavanī |
ऋणवानि
ṛṇavāni |
Instrumental |
ऋणव्ना
ṛṇavnā |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभिः
ṛṇavabhiḥ |
Dativo |
ऋणव्ने
ṛṇavne |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभ्यः
ṛṇavabhyaḥ |
Ablativo |
ऋणव्नः
ṛṇavnaḥ |
ऋणवभ्याम्
ṛṇavabhyām |
ऋणवभ्यः
ṛṇavabhyaḥ |
Genitivo |
ऋणव्नः
ṛṇavnaḥ |
ऋणव्नोः
ṛṇavnoḥ |
ऋणव्नाम्
ṛṇavnām |
Locativo |
ऋणव्नि
ṛṇavni ऋणवनि ṛṇavani |
ऋणव्नोः
ṛṇavnoḥ |
ऋणवसु
ṛṇavasu |