| Singular | Dual | Plural |
Nominativo |
ऋषभद्वीपः
ṛṣabhadvīpaḥ
|
ऋषभद्वीपौ
ṛṣabhadvīpau
|
ऋषभद्वीपाः
ṛṣabhadvīpāḥ
|
Vocativo |
ऋषभद्वीप
ṛṣabhadvīpa
|
ऋषभद्वीपौ
ṛṣabhadvīpau
|
ऋषभद्वीपाः
ṛṣabhadvīpāḥ
|
Acusativo |
ऋषभद्वीपम्
ṛṣabhadvīpam
|
ऋषभद्वीपौ
ṛṣabhadvīpau
|
ऋषभद्वीपान्
ṛṣabhadvīpān
|
Instrumental |
ऋषभद्वीपेन
ṛṣabhadvīpena
|
ऋषभद्वीपाभ्याम्
ṛṣabhadvīpābhyām
|
ऋषभद्वीपैः
ṛṣabhadvīpaiḥ
|
Dativo |
ऋषभद्वीपाय
ṛṣabhadvīpāya
|
ऋषभद्वीपाभ्याम्
ṛṣabhadvīpābhyām
|
ऋषभद्वीपेभ्यः
ṛṣabhadvīpebhyaḥ
|
Ablativo |
ऋषभद्वीपात्
ṛṣabhadvīpāt
|
ऋषभद्वीपाभ्याम्
ṛṣabhadvīpābhyām
|
ऋषभद्वीपेभ्यः
ṛṣabhadvīpebhyaḥ
|
Genitivo |
ऋषभद्वीपस्य
ṛṣabhadvīpasya
|
ऋषभद्वीपयोः
ṛṣabhadvīpayoḥ
|
ऋषभद्वीपानाम्
ṛṣabhadvīpānām
|
Locativo |
ऋषभद्वीपे
ṛṣabhadvīpe
|
ऋषभद्वीपयोः
ṛṣabhadvīpayoḥ
|
ऋषभद्वीपेषु
ṛṣabhadvīpeṣu
|