Singular | Dual | Plural | |
Nominativo |
ऋष्टः
ṛṣṭaḥ |
ऋष्टौ
ṛṣṭau |
ऋष्टाः
ṛṣṭāḥ |
Vocativo |
ऋष्ट
ṛṣṭa |
ऋष्टौ
ṛṣṭau |
ऋष्टाः
ṛṣṭāḥ |
Acusativo |
ऋष्टम्
ṛṣṭam |
ऋष्टौ
ṛṣṭau |
ऋष्टान्
ṛṣṭān |
Instrumental |
ऋष्टेन
ṛṣṭena |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टैः
ṛṣṭaiḥ |
Dativo |
ऋष्टाय
ṛṣṭāya |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टेभ्यः
ṛṣṭebhyaḥ |
Ablativo |
ऋष्टात्
ṛṣṭāt |
ऋष्टाभ्याम्
ṛṣṭābhyām |
ऋष्टेभ्यः
ṛṣṭebhyaḥ |
Genitivo |
ऋष्टस्य
ṛṣṭasya |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टानाम्
ṛṣṭānām |
Locativo |
ऋष्टे
ṛṣṭe |
ऋष्टयोः
ṛṣṭayoḥ |
ऋष्टेषु
ṛṣṭeṣu |