| Singular | Dual | Plural |
Nominativo |
ऋष्टिविद्युत्
ṛṣṭividyut
|
ऋष्टिविद्युतौ
ṛṣṭividyutau
|
ऋष्टिविद्युतः
ṛṣṭividyutaḥ
|
Vocativo |
ऋष्टिविद्युत्
ṛṣṭividyut
|
ऋष्टिविद्युतौ
ṛṣṭividyutau
|
ऋष्टिविद्युतः
ṛṣṭividyutaḥ
|
Acusativo |
ऋष्टिविद्युतम्
ṛṣṭividyutam
|
ऋष्टिविद्युतौ
ṛṣṭividyutau
|
ऋष्टिविद्युतः
ṛṣṭividyutaḥ
|
Instrumental |
ऋष्टिविद्युता
ṛṣṭividyutā
|
ऋष्टिविद्युद्भ्याम्
ṛṣṭividyudbhyām
|
ऋष्टिविद्युद्भिः
ṛṣṭividyudbhiḥ
|
Dativo |
ऋष्टिविद्युते
ṛṣṭividyute
|
ऋष्टिविद्युद्भ्याम्
ṛṣṭividyudbhyām
|
ऋष्टिविद्युद्भ्यः
ṛṣṭividyudbhyaḥ
|
Ablativo |
ऋष्टिविद्युतः
ṛṣṭividyutaḥ
|
ऋष्टिविद्युद्भ्याम्
ṛṣṭividyudbhyām
|
ऋष्टिविद्युद्भ्यः
ṛṣṭividyudbhyaḥ
|
Genitivo |
ऋष्टिविद्युतः
ṛṣṭividyutaḥ
|
ऋष्टिविद्युतोः
ṛṣṭividyutoḥ
|
ऋष्टिविद्युताम्
ṛṣṭividyutām
|
Locativo |
ऋष्टिविद्युति
ṛṣṭividyuti
|
ऋष्टिविद्युतोः
ṛṣṭividyutoḥ
|
ऋष्टिविद्युत्सु
ṛṣṭividyutsu
|