| Singular | Dual | Plural |
Nominativo |
एकदेशविकृता
ekadeśavikṛtā
|
एकदेशविकृते
ekadeśavikṛte
|
एकदेशविकृताः
ekadeśavikṛtāḥ
|
Vocativo |
एकदेशविकृते
ekadeśavikṛte
|
एकदेशविकृते
ekadeśavikṛte
|
एकदेशविकृताः
ekadeśavikṛtāḥ
|
Acusativo |
एकदेशविकृताम्
ekadeśavikṛtām
|
एकदेशविकृते
ekadeśavikṛte
|
एकदेशविकृताः
ekadeśavikṛtāḥ
|
Instrumental |
एकदेशविकृतया
ekadeśavikṛtayā
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृताभिः
ekadeśavikṛtābhiḥ
|
Dativo |
एकदेशविकृतायै
ekadeśavikṛtāyai
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृताभ्यः
ekadeśavikṛtābhyaḥ
|
Ablativo |
एकदेशविकृतायाः
ekadeśavikṛtāyāḥ
|
एकदेशविकृताभ्याम्
ekadeśavikṛtābhyām
|
एकदेशविकृताभ्यः
ekadeśavikṛtābhyaḥ
|
Genitivo |
एकदेशविकृतायाः
ekadeśavikṛtāyāḥ
|
एकदेशविकृतयोः
ekadeśavikṛtayoḥ
|
एकदेशविकृतानाम्
ekadeśavikṛtānām
|
Locativo |
एकदेशविकृतायाम्
ekadeśavikṛtāyām
|
एकदेशविकृतयोः
ekadeśavikṛtayoḥ
|
एकदेशविकृतासु
ekadeśavikṛtāsu
|