| Singular | Dual | Plural |
Nominativo |
एकधर्मम्
ekadharmam
|
एकधर्मे
ekadharme
|
एकधर्माणि
ekadharmāṇi
|
Vocativo |
एकधर्म
ekadharma
|
एकधर्मे
ekadharme
|
एकधर्माणि
ekadharmāṇi
|
Acusativo |
एकधर्मम्
ekadharmam
|
एकधर्मे
ekadharme
|
एकधर्माणि
ekadharmāṇi
|
Instrumental |
एकधर्मेण
ekadharmeṇa
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मैः
ekadharmaiḥ
|
Dativo |
एकधर्माय
ekadharmāya
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मेभ्यः
ekadharmebhyaḥ
|
Ablativo |
एकधर्मात्
ekadharmāt
|
एकधर्माभ्याम्
ekadharmābhyām
|
एकधर्मेभ्यः
ekadharmebhyaḥ
|
Genitivo |
एकधर्मस्य
ekadharmasya
|
एकधर्मयोः
ekadharmayoḥ
|
एकधर्माणाम्
ekadharmāṇām
|
Locativo |
एकधर्मे
ekadharme
|
एकधर्मयोः
ekadharmayoḥ
|
एकधर्मेषु
ekadharmeṣu
|