Singular | Dual | Plural | |
Nominativo |
एकनाथी
ekanāthī |
एकनाथ्यौ
ekanāthyau |
एकनाथ्यः
ekanāthyaḥ |
Vocativo |
एकनाथि
ekanāthi |
एकनाथ्यौ
ekanāthyau |
एकनाथ्यः
ekanāthyaḥ |
Acusativo |
एकनाथीम्
ekanāthīm |
एकनाथ्यौ
ekanāthyau |
एकनाथीः
ekanāthīḥ |
Instrumental |
एकनाथ्या
ekanāthyā |
एकनाथीभ्याम्
ekanāthībhyām |
एकनाथीभिः
ekanāthībhiḥ |
Dativo |
एकनाथ्यै
ekanāthyai |
एकनाथीभ्याम्
ekanāthībhyām |
एकनाथीभ्यः
ekanāthībhyaḥ |
Ablativo |
एकनाथ्याः
ekanāthyāḥ |
एकनाथीभ्याम्
ekanāthībhyām |
एकनाथीभ्यः
ekanāthībhyaḥ |
Genitivo |
एकनाथ्याः
ekanāthyāḥ |
एकनाथ्योः
ekanāthyoḥ |
एकनाथीनाम्
ekanāthīnām |
Locativo |
एकनाथ्याम्
ekanāthyām |
एकनाथ्योः
ekanāthyoḥ |
एकनाथीषु
ekanāthīṣu |