| Singular | Dual | Plural | |
| Nominativo |
अकृति
akṛti |
अकृतिनी
akṛtinī |
अकृतीनि
akṛtīni |
| Vocativo |
अकृति
akṛti अकृतिन् akṛtin |
अकृतिनी
akṛtinī |
अकृतीनि
akṛtīni |
| Acusativo |
अकृति
akṛti |
अकृतिनी
akṛtinī |
अकृतीनि
akṛtīni |
| Instrumental |
अकृतिना
akṛtinā |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभिः
akṛtibhiḥ |
| Dativo |
अकृतिने
akṛtine |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
| Ablativo |
अकृतिनः
akṛtinaḥ |
अकृतिभ्याम्
akṛtibhyām |
अकृतिभ्यः
akṛtibhyaḥ |
| Genitivo |
अकृतिनः
akṛtinaḥ |
अकृतिनोः
akṛtinoḥ |
अकृतिनाम्
akṛtinām |
| Locativo |
अकृतिनि
akṛtini |
अकृतिनोः
akṛtinoḥ |
अकृतिषु
akṛtiṣu |