| Singular | Dual | Plural |
Nominativo |
अकृतित्वम्
akṛtitvam
|
अकृतित्वे
akṛtitve
|
अकृतित्वानि
akṛtitvāni
|
Vocativo |
अकृतित्व
akṛtitva
|
अकृतित्वे
akṛtitve
|
अकृतित्वानि
akṛtitvāni
|
Acusativo |
अकृतित्वम्
akṛtitvam
|
अकृतित्वे
akṛtitve
|
अकृतित्वानि
akṛtitvāni
|
Instrumental |
अकृतित्वेन
akṛtitvena
|
अकृतित्वाभ्याम्
akṛtitvābhyām
|
अकृतित्वैः
akṛtitvaiḥ
|
Dativo |
अकृतित्वाय
akṛtitvāya
|
अकृतित्वाभ्याम्
akṛtitvābhyām
|
अकृतित्वेभ्यः
akṛtitvebhyaḥ
|
Ablativo |
अकृतित्वात्
akṛtitvāt
|
अकृतित्वाभ्याम्
akṛtitvābhyām
|
अकृतित्वेभ्यः
akṛtitvebhyaḥ
|
Genitivo |
अकृतित्वस्य
akṛtitvasya
|
अकृतित्वयोः
akṛtitvayoḥ
|
अकृतित्वानाम्
akṛtitvānām
|
Locativo |
अकृतित्वे
akṛtitve
|
अकृतित्वयोः
akṛtitvayoḥ
|
अकृतित्वेषु
akṛtitveṣu
|