Singular | Dual | Plural | |
Nominativo |
एकमूर्ध
ekamūrdha |
एकमूर्ध्नी
ekamūrdhnī एकमूर्धनी ekamūrdhanī |
एकमूर्धानि
ekamūrdhāni |
Vocativo |
एकमूर्ध
ekamūrdha एकमूर्धन् ekamūrdhan |
एकमूर्ध्नी
ekamūrdhnī एकमूर्धनी ekamūrdhanī |
एकमूर्धानि
ekamūrdhāni |
Acusativo |
एकमूर्ध
ekamūrdha |
एकमूर्ध्नी
ekamūrdhnī एकमूर्धनी ekamūrdhanī |
एकमूर्धानि
ekamūrdhāni |
Instrumental |
एकमूर्ध्ना
ekamūrdhnā |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभिः
ekamūrdhabhiḥ |
Dativo |
एकमूर्ध्ने
ekamūrdhne |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभ्यः
ekamūrdhabhyaḥ |
Ablativo |
एकमूर्ध्नः
ekamūrdhnaḥ |
एकमूर्धभ्याम्
ekamūrdhabhyām |
एकमूर्धभ्यः
ekamūrdhabhyaḥ |
Genitivo |
एकमूर्ध्नः
ekamūrdhnaḥ |
एकमूर्ध्नोः
ekamūrdhnoḥ |
एकमूर्ध्नाम्
ekamūrdhnām |
Locativo |
एकमूर्ध्नि
ekamūrdhni एकमूर्धनि ekamūrdhani |
एकमूर्ध्नोः
ekamūrdhnoḥ |
एकमूर्धसु
ekamūrdhasu |