| Singular | Dual | Plural |
Nominativo |
एकराशिभूतम्
ekarāśibhūtam
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूतानि
ekarāśibhūtāni
|
Vocativo |
एकराशिभूत
ekarāśibhūta
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूतानि
ekarāśibhūtāni
|
Acusativo |
एकराशिभूतम्
ekarāśibhūtam
|
एकराशिभूते
ekarāśibhūte
|
एकराशिभूतानि
ekarāśibhūtāni
|
Instrumental |
एकराशिभूतेन
ekarāśibhūtena
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतैः
ekarāśibhūtaiḥ
|
Dativo |
एकराशिभूताय
ekarāśibhūtāya
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतेभ्यः
ekarāśibhūtebhyaḥ
|
Ablativo |
एकराशिभूतात्
ekarāśibhūtāt
|
एकराशिभूताभ्याम्
ekarāśibhūtābhyām
|
एकराशिभूतेभ्यः
ekarāśibhūtebhyaḥ
|
Genitivo |
एकराशिभूतस्य
ekarāśibhūtasya
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतानाम्
ekarāśibhūtānām
|
Locativo |
एकराशिभूते
ekarāśibhūte
|
एकराशिभूतयोः
ekarāśibhūtayoḥ
|
एकराशिभूतेषु
ekarāśibhūteṣu
|