Singular | Dual | Plural | |
Nominativo |
एकवर्णा
ekavarṇā |
एकवर्णे
ekavarṇe |
एकवर्णाः
ekavarṇāḥ |
Vocativo |
एकवर्णे
ekavarṇe |
एकवर्णे
ekavarṇe |
एकवर्णाः
ekavarṇāḥ |
Acusativo |
एकवर्णाम्
ekavarṇām |
एकवर्णे
ekavarṇe |
एकवर्णाः
ekavarṇāḥ |
Instrumental |
एकवर्णया
ekavarṇayā |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णाभिः
ekavarṇābhiḥ |
Dativo |
एकवर्णायै
ekavarṇāyai |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णाभ्यः
ekavarṇābhyaḥ |
Ablativo |
एकवर्णायाः
ekavarṇāyāḥ |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णाभ्यः
ekavarṇābhyaḥ |
Genitivo |
एकवर्णायाः
ekavarṇāyāḥ |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णानाम्
ekavarṇānām |
Locativo |
एकवर्णायाम्
ekavarṇāyām |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णासु
ekavarṇāsu |