| Singular | Dual | Plural |
Nominativo |
एकवर्णकम्
ekavarṇakam
|
एकवर्णके
ekavarṇake
|
एकवर्णकानि
ekavarṇakāni
|
Vocativo |
एकवर्णक
ekavarṇaka
|
एकवर्णके
ekavarṇake
|
एकवर्णकानि
ekavarṇakāni
|
Acusativo |
एकवर्णकम्
ekavarṇakam
|
एकवर्णके
ekavarṇake
|
एकवर्णकानि
ekavarṇakāni
|
Instrumental |
एकवर्णकेन
ekavarṇakena
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकैः
ekavarṇakaiḥ
|
Dativo |
एकवर्णकाय
ekavarṇakāya
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकेभ्यः
ekavarṇakebhyaḥ
|
Ablativo |
एकवर्णकात्
ekavarṇakāt
|
एकवर्णकाभ्याम्
ekavarṇakābhyām
|
एकवर्णकेभ्यः
ekavarṇakebhyaḥ
|
Genitivo |
एकवर्णकस्य
ekavarṇakasya
|
एकवर्णकयोः
ekavarṇakayoḥ
|
एकवर्णकानाम्
ekavarṇakānām
|
Locativo |
एकवर्णके
ekavarṇake
|
एकवर्णकयोः
ekavarṇakayoḥ
|
एकवर्णकेषु
ekavarṇakeṣu
|