Singular | Dual | Plural | |
Nominativo |
एकव्रतम्
ekavratam |
एकव्रते
ekavrate |
एकव्रतानि
ekavratāni |
Vocativo |
एकव्रत
ekavrata |
एकव्रते
ekavrate |
एकव्रतानि
ekavratāni |
Acusativo |
एकव्रतम्
ekavratam |
एकव्रते
ekavrate |
एकव्रतानि
ekavratāni |
Instrumental |
एकव्रतेन
ekavratena |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतैः
ekavrataiḥ |
Dativo |
एकव्रताय
ekavratāya |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतेभ्यः
ekavratebhyaḥ |
Ablativo |
एकव्रतात्
ekavratāt |
एकव्रताभ्याम्
ekavratābhyām |
एकव्रतेभ्यः
ekavratebhyaḥ |
Genitivo |
एकव्रतस्य
ekavratasya |
एकव्रतयोः
ekavratayoḥ |
एकव्रतानाम्
ekavratānām |
Locativo |
एकव्रते
ekavrate |
एकव्रतयोः
ekavratayoḥ |
एकव्रतेषु
ekavrateṣu |