Singular | Dual | Plural | |
Nominativo |
एकश्रुतिः
ekaśrutiḥ |
एकश्रुती
ekaśrutī |
एकश्रुतयः
ekaśrutayaḥ |
Vocativo |
एकश्रुते
ekaśrute |
एकश्रुती
ekaśrutī |
एकश्रुतयः
ekaśrutayaḥ |
Acusativo |
एकश्रुतिम्
ekaśrutim |
एकश्रुती
ekaśrutī |
एकश्रुतीः
ekaśrutīḥ |
Instrumental |
एकश्रुत्या
ekaśrutyā |
एकश्रुतिभ्याम्
ekaśrutibhyām |
एकश्रुतिभिः
ekaśrutibhiḥ |
Dativo |
एकश्रुतये
ekaśrutaye एकश्रुत्यै ekaśrutyai |
एकश्रुतिभ्याम्
ekaśrutibhyām |
एकश्रुतिभ्यः
ekaśrutibhyaḥ |
Ablativo |
एकश्रुतेः
ekaśruteḥ एकश्रुत्याः ekaśrutyāḥ |
एकश्रुतिभ्याम्
ekaśrutibhyām |
एकश्रुतिभ्यः
ekaśrutibhyaḥ |
Genitivo |
एकश्रुतेः
ekaśruteḥ एकश्रुत्याः ekaśrutyāḥ |
एकश्रुत्योः
ekaśrutyoḥ |
एकश्रुतीनाम्
ekaśrutīnām |
Locativo |
एकश्रुतौ
ekaśrutau एकश्रुत्याम् ekaśrutyām |
एकश्रुत्योः
ekaśrutyoḥ |
एकश्रुतिषु
ekaśrutiṣu |