| Singular | Dual | Plural |
Nominativo |
एकस्थाना
ekasthānā
|
एकस्थाने
ekasthāne
|
एकस्थानाः
ekasthānāḥ
|
Vocativo |
एकस्थाने
ekasthāne
|
एकस्थाने
ekasthāne
|
एकस्थानाः
ekasthānāḥ
|
Acusativo |
एकस्थानाम्
ekasthānām
|
एकस्थाने
ekasthāne
|
एकस्थानाः
ekasthānāḥ
|
Instrumental |
एकस्थानया
ekasthānayā
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानाभिः
ekasthānābhiḥ
|
Dativo |
एकस्थानायै
ekasthānāyai
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानाभ्यः
ekasthānābhyaḥ
|
Ablativo |
एकस्थानायाः
ekasthānāyāḥ
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानाभ्यः
ekasthānābhyaḥ
|
Genitivo |
एकस्थानायाः
ekasthānāyāḥ
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानानाम्
ekasthānānām
|
Locativo |
एकस्थानायाम्
ekasthānāyām
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानासु
ekasthānāsu
|