| Singular | Dual | Plural |
Nominativo |
एकस्थानम्
ekasthānam
|
एकस्थाने
ekasthāne
|
एकस्थानानि
ekasthānāni
|
Vocativo |
एकस्थान
ekasthāna
|
एकस्थाने
ekasthāne
|
एकस्थानानि
ekasthānāni
|
Acusativo |
एकस्थानम्
ekasthānam
|
एकस्थाने
ekasthāne
|
एकस्थानानि
ekasthānāni
|
Instrumental |
एकस्थानेन
ekasthānena
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानैः
ekasthānaiḥ
|
Dativo |
एकस्थानाय
ekasthānāya
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानेभ्यः
ekasthānebhyaḥ
|
Ablativo |
एकस्थानात्
ekasthānāt
|
एकस्थानाभ्याम्
ekasthānābhyām
|
एकस्थानेभ्यः
ekasthānebhyaḥ
|
Genitivo |
एकस्थानस्य
ekasthānasya
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानानाम्
ekasthānānām
|
Locativo |
एकस्थाने
ekasthāne
|
एकस्थानयोः
ekasthānayoḥ
|
एकस्थानेषु
ekasthāneṣu
|