| Singular | Dual | Plural |
Nominativo |
अकृत्यकारी
akṛtyakārī
|
अकृत्यकारिणौ
akṛtyakāriṇau
|
अकृत्यकारिणः
akṛtyakāriṇaḥ
|
Vocativo |
अकृत्यकारिन्
akṛtyakārin
|
अकृत्यकारिणौ
akṛtyakāriṇau
|
अकृत्यकारिणः
akṛtyakāriṇaḥ
|
Acusativo |
अकृत्यकारिणम्
akṛtyakāriṇam
|
अकृत्यकारिणौ
akṛtyakāriṇau
|
अकृत्यकारिणः
akṛtyakāriṇaḥ
|
Instrumental |
अकृत्यकारिणा
akṛtyakāriṇā
|
अकृत्यकारिभ्याम्
akṛtyakāribhyām
|
अकृत्यकारिभिः
akṛtyakāribhiḥ
|
Dativo |
अकृत्यकारिणे
akṛtyakāriṇe
|
अकृत्यकारिभ्याम्
akṛtyakāribhyām
|
अकृत्यकारिभ्यः
akṛtyakāribhyaḥ
|
Ablativo |
अकृत्यकारिणः
akṛtyakāriṇaḥ
|
अकृत्यकारिभ्याम्
akṛtyakāribhyām
|
अकृत्यकारिभ्यः
akṛtyakāribhyaḥ
|
Genitivo |
अकृत्यकारिणः
akṛtyakāriṇaḥ
|
अकृत्यकारिणोः
akṛtyakāriṇoḥ
|
अकृत्यकारिणम्
akṛtyakāriṇam
|
Locativo |
अकृत्यकारिणि
akṛtyakāriṇi
|
अकृत्यकारिणोः
akṛtyakāriṇoḥ
|
अकृत्यकारिषु
akṛtyakāriṣu
|