Singular | Dual | Plural | |
Nominativo |
एकतया
ekatayā |
एकतये
ekataye |
एकतयाः
ekatayāḥ |
Vocativo |
एकतये
ekataye |
एकतये
ekataye |
एकतयाः
ekatayāḥ |
Acusativo |
एकतयाम्
ekatayām |
एकतये
ekataye |
एकतयाः
ekatayāḥ |
Instrumental |
एकतयया
ekatayayā |
एकतयाभ्याम्
ekatayābhyām |
एकतयाभिः
ekatayābhiḥ |
Dativo |
एकतयायै
ekatayāyai |
एकतयाभ्याम्
ekatayābhyām |
एकतयाभ्यः
ekatayābhyaḥ |
Ablativo |
एकतयायाः
ekatayāyāḥ |
एकतयाभ्याम्
ekatayābhyām |
एकतयाभ्यः
ekatayābhyaḥ |
Genitivo |
एकतयायाः
ekatayāyāḥ |
एकतययोः
ekatayayoḥ |
एकतयानाम्
ekatayānām |
Locativo |
एकतयायाम्
ekatayāyām |
एकतययोः
ekatayayoḥ |
एकतयासु
ekatayāsu |