| Singular | Dual | Plural |
Nominativo |
एणनेत्रा
eṇanetrā
|
एणनेत्रे
eṇanetre
|
एणनेत्राः
eṇanetrāḥ
|
Vocativo |
एणनेत्रे
eṇanetre
|
एणनेत्रे
eṇanetre
|
एणनेत्राः
eṇanetrāḥ
|
Acusativo |
एणनेत्राम्
eṇanetrām
|
एणनेत्रे
eṇanetre
|
एणनेत्राः
eṇanetrāḥ
|
Instrumental |
एणनेत्रया
eṇanetrayā
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्राभिः
eṇanetrābhiḥ
|
Dativo |
एणनेत्रायै
eṇanetrāyai
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्राभ्यः
eṇanetrābhyaḥ
|
Ablativo |
एणनेत्रायाः
eṇanetrāyāḥ
|
एणनेत्राभ्याम्
eṇanetrābhyām
|
एणनेत्राभ्यः
eṇanetrābhyaḥ
|
Genitivo |
एणनेत्रायाः
eṇanetrāyāḥ
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्राणाम्
eṇanetrāṇām
|
Locativo |
एणनेत्रायाम्
eṇanetrāyām
|
एणनेत्रयोः
eṇanetrayoḥ
|
एणनेत्रासु
eṇanetrāsu
|