Singular | Dual | Plural | |
Nominativo |
एणशिरः
eṇaśiraḥ |
एणशिरसी
eṇaśirasī |
एणशिरांसि
eṇaśirāṁsi |
Vocativo |
एणशिरः
eṇaśiraḥ |
एणशिरसी
eṇaśirasī |
एणशिरांसि
eṇaśirāṁsi |
Acusativo |
एणशिरः
eṇaśiraḥ |
एणशिरसी
eṇaśirasī |
एणशिरांसि
eṇaśirāṁsi |
Instrumental |
एणशिरसा
eṇaśirasā |
एणशिरोभ्याम्
eṇaśirobhyām |
एणशिरोभिः
eṇaśirobhiḥ |
Dativo |
एणशिरसे
eṇaśirase |
एणशिरोभ्याम्
eṇaśirobhyām |
एणशिरोभ्यः
eṇaśirobhyaḥ |
Ablativo |
एणशिरसः
eṇaśirasaḥ |
एणशिरोभ्याम्
eṇaśirobhyām |
एणशिरोभ्यः
eṇaśirobhyaḥ |
Genitivo |
एणशिरसः
eṇaśirasaḥ |
एणशिरसोः
eṇaśirasoḥ |
एणशिरसाम्
eṇaśirasām |
Locativo |
एणशिरसि
eṇaśirasi |
एणशिरसोः
eṇaśirasoḥ |
एणशिरःसु
eṇaśiraḥsu एणशिरस्सु eṇaśirassu |