Singular | Dual | Plural | |
Nominativo |
अकृत्ता
akṛttā |
अकृत्ते
akṛtte |
अकृत्ताः
akṛttāḥ |
Vocativo |
अकृत्ते
akṛtte |
अकृत्ते
akṛtte |
अकृत्ताः
akṛttāḥ |
Acusativo |
अकृत्ताम्
akṛttām |
अकृत्ते
akṛtte |
अकृत्ताः
akṛttāḥ |
Instrumental |
अकृत्तया
akṛttayā |
अकृत्ताभ्याम्
akṛttābhyām |
अकृत्ताभिः
akṛttābhiḥ |
Dativo |
अकृत्तायै
akṛttāyai |
अकृत्ताभ्याम्
akṛttābhyām |
अकृत्ताभ्यः
akṛttābhyaḥ |
Ablativo |
अकृत्तायाः
akṛttāyāḥ |
अकृत्ताभ्याम्
akṛttābhyām |
अकृत्ताभ्यः
akṛttābhyaḥ |
Genitivo |
अकृत्तायाः
akṛttāyāḥ |
अकृत्तयोः
akṛttayoḥ |
अकृत्तानाम्
akṛttānām |
Locativo |
अकृत्तायाम्
akṛttāyām |
अकृत्तयोः
akṛttayoḥ |
अकृत्तासु
akṛttāsu |