| Singular | Dual | Plural |
Nominativo |
एणीनयना
eṇīnayanā
|
एणीनयने
eṇīnayane
|
एणीनयनाः
eṇīnayanāḥ
|
Vocativo |
एणीनयने
eṇīnayane
|
एणीनयने
eṇīnayane
|
एणीनयनाः
eṇīnayanāḥ
|
Acusativo |
एणीनयनाम्
eṇīnayanām
|
एणीनयने
eṇīnayane
|
एणीनयनाः
eṇīnayanāḥ
|
Instrumental |
एणीनयनया
eṇīnayanayā
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनाभिः
eṇīnayanābhiḥ
|
Dativo |
एणीनयनायै
eṇīnayanāyai
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनाभ्यः
eṇīnayanābhyaḥ
|
Ablativo |
एणीनयनायाः
eṇīnayanāyāḥ
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनाभ्यः
eṇīnayanābhyaḥ
|
Genitivo |
एणीनयनायाः
eṇīnayanāyāḥ
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनानाम्
eṇīnayanānām
|
Locativo |
एणीनयनायाम्
eṇīnayanāyām
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनासु
eṇīnayanāsu
|