| Singular | Dual | Plural |
Nominativo |
एतत्तृतीयः
etattṛtīyaḥ
|
एतत्तृतीयौ
etattṛtīyau
|
एतत्तृतीयाः
etattṛtīyāḥ
|
Vocativo |
एतत्तृतीय
etattṛtīya
|
एतत्तृतीयौ
etattṛtīyau
|
एतत्तृतीयाः
etattṛtīyāḥ
|
Acusativo |
एतत्तृतीयम्
etattṛtīyam
|
एतत्तृतीयौ
etattṛtīyau
|
एतत्तृतीयान्
etattṛtīyān
|
Instrumental |
एतत्तृतीयेन
etattṛtīyena
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयैः
etattṛtīyaiḥ
|
Dativo |
एतत्तृतीयाय
etattṛtīyāya
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयेभ्यः
etattṛtīyebhyaḥ
|
Ablativo |
एतत्तृतीयात्
etattṛtīyāt
|
एतत्तृतीयाभ्याम्
etattṛtīyābhyām
|
एतत्तृतीयेभ्यः
etattṛtīyebhyaḥ
|
Genitivo |
एतत्तृतीयस्य
etattṛtīyasya
|
एतत्तृतीययोः
etattṛtīyayoḥ
|
एतत्तृतीयानाम्
etattṛtīyānām
|
Locativo |
एतत्तृतीये
etattṛtīye
|
एतत्तृतीययोः
etattṛtīyayoḥ
|
एतत्तृतीयेषु
etattṛtīyeṣu
|