Singular | Dual | Plural | |
Nominativo |
एतत्परः
etatparaḥ |
एतत्परौ
etatparau |
एतत्पराः
etatparāḥ |
Vocativo |
एतत्पर
etatpara |
एतत्परौ
etatparau |
एतत्पराः
etatparāḥ |
Acusativo |
एतत्परम्
etatparam |
एतत्परौ
etatparau |
एतत्परान्
etatparān |
Instrumental |
एतत्परेण
etatpareṇa |
एतत्पराभ्याम्
etatparābhyām |
एतत्परैः
etatparaiḥ |
Dativo |
एतत्पराय
etatparāya |
एतत्पराभ्याम्
etatparābhyām |
एतत्परेभ्यः
etatparebhyaḥ |
Ablativo |
एतत्परात्
etatparāt |
एतत्पराभ्याम्
etatparābhyām |
एतत्परेभ्यः
etatparebhyaḥ |
Genitivo |
एतत्परस्य
etatparasya |
एतत्परयोः
etatparayoḥ |
एतत्पराणाम्
etatparāṇām |
Locativo |
एतत्परे
etatpare |
एतत्परयोः
etatparayoḥ |
एतत्परेषु
etatpareṣu |