| Singular | Dual | Plural |
Nominativo |
एतत्प्रथमा
etatprathamā
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमाः
etatprathamāḥ
|
Vocativo |
एतत्प्रथमे
etatprathame
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमाः
etatprathamāḥ
|
Acusativo |
एतत्प्रथमाम्
etatprathamām
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमाः
etatprathamāḥ
|
Instrumental |
एतत्प्रथमया
etatprathamayā
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमाभिः
etatprathamābhiḥ
|
Dativo |
एतत्प्रथमायै
etatprathamāyai
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमाभ्यः
etatprathamābhyaḥ
|
Ablativo |
एतत्प्रथमायाः
etatprathamāyāḥ
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमाभ्यः
etatprathamābhyaḥ
|
Genitivo |
एतत्प्रथमायाः
etatprathamāyāḥ
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमानाम्
etatprathamānām
|
Locativo |
एतत्प्रथमायाम्
etatprathamāyām
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमासु
etatprathamāsu
|