| Singular | Dual | Plural |
Nominativo |
एतत्समीपम्
etatsamīpam
|
एतत्समीपे
etatsamīpe
|
एतत्समीपानि
etatsamīpāni
|
Vocativo |
एतत्समीप
etatsamīpa
|
एतत्समीपे
etatsamīpe
|
एतत्समीपानि
etatsamīpāni
|
Acusativo |
एतत्समीपम्
etatsamīpam
|
एतत्समीपे
etatsamīpe
|
एतत्समीपानि
etatsamīpāni
|
Instrumental |
एतत्समीपेन
etatsamīpena
|
एतत्समीपाभ्याम्
etatsamīpābhyām
|
एतत्समीपैः
etatsamīpaiḥ
|
Dativo |
एतत्समीपाय
etatsamīpāya
|
एतत्समीपाभ्याम्
etatsamīpābhyām
|
एतत्समीपेभ्यः
etatsamīpebhyaḥ
|
Ablativo |
एतत्समीपात्
etatsamīpāt
|
एतत्समीपाभ्याम्
etatsamīpābhyām
|
एतत्समीपेभ्यः
etatsamīpebhyaḥ
|
Genitivo |
एतत्समीपस्य
etatsamīpasya
|
एतत्समीपयोः
etatsamīpayoḥ
|
एतत्समीपानाम्
etatsamīpānām
|
Locativo |
एतत्समीपे
etatsamīpe
|
एतत्समीपयोः
etatsamīpayoḥ
|
एतत्समीपेषु
etatsamīpeṣu
|