Singular | Dual | Plural | |
Nominativo |
एधतुः
edhatuḥ |
एधतू
edhatū |
एधतवः
edhatavaḥ |
Vocativo |
एधतो
edhato |
एधतू
edhatū |
एधतवः
edhatavaḥ |
Acusativo |
एधतुम्
edhatum |
एधतू
edhatū |
एधतूः
edhatūḥ |
Instrumental |
एधत्वा
edhatvā |
एधतुभ्याम्
edhatubhyām |
एधतुभिः
edhatubhiḥ |
Dativo |
एधतवे
edhatave एधत्वै edhatvai |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Ablativo |
एधतोः
edhatoḥ एधत्वाः edhatvāḥ |
एधतुभ्याम्
edhatubhyām |
एधतुभ्यः
edhatubhyaḥ |
Genitivo |
एधतोः
edhatoḥ एधत्वाः edhatvāḥ |
एधत्वोः
edhatvoḥ |
एधतूनाम्
edhatūnām |
Locativo |
एधतौ
edhatau एधत्वाम् edhatvām |
एधत्वोः
edhatvoḥ |
एधतुषु
edhatuṣu |