Singular | Dual | Plural | |
Nominativo |
एधमानद्विट्
edhamānadviṭ |
एधमानद्विषी
edhamānadviṣī |
एधमानद्विंषि
edhamānadviṁṣi |
Vocativo |
एधमानद्विट्
edhamānadviṭ |
एधमानद्विषी
edhamānadviṣī |
एधमानद्विंषि
edhamānadviṁṣi |
Acusativo |
एधमानद्विट्
edhamānadviṭ |
एधमानद्विषी
edhamānadviṣī |
एधमानद्विंषि
edhamānadviṁṣi |
Instrumental |
एधमानद्विषा
edhamānadviṣā |
एधमानद्विड्भ्याम्
edhamānadviḍbhyām |
एधमानद्विड्भिः
edhamānadviḍbhiḥ |
Dativo |
एधमानद्विषे
edhamānadviṣe |
एधमानद्विड्भ्याम्
edhamānadviḍbhyām |
एधमानद्विड्भ्यः
edhamānadviḍbhyaḥ |
Ablativo |
एधमानद्विषः
edhamānadviṣaḥ |
एधमानद्विड्भ्याम्
edhamānadviḍbhyām |
एधमानद्विड्भ्यः
edhamānadviḍbhyaḥ |
Genitivo |
एधमानद्विषः
edhamānadviṣaḥ |
एधमानद्विषोः
edhamānadviṣoḥ |
एधमानद्विषाम्
edhamānadviṣām |
Locativo |
एधमानद्विषि
edhamānadviṣi |
एधमानद्विषोः
edhamānadviṣoḥ |
एधमानद्विट्सु
edhamānadviṭsu एधमानद्विट्त्सु edhamānadviṭtsu |