| Singular | Dual | Plural |
Nominativo |
ऐतिशायनः
aitiśāyanaḥ
|
ऐतिशायनौ
aitiśāyanau
|
ऐतिशायनाः
aitiśāyanāḥ
|
Vocativo |
ऐतिशायन
aitiśāyana
|
ऐतिशायनौ
aitiśāyanau
|
ऐतिशायनाः
aitiśāyanāḥ
|
Acusativo |
ऐतिशायनम्
aitiśāyanam
|
ऐतिशायनौ
aitiśāyanau
|
ऐतिशायनान्
aitiśāyanān
|
Instrumental |
ऐतिशायनेन
aitiśāyanena
|
ऐतिशायनाभ्याम्
aitiśāyanābhyām
|
ऐतिशायनैः
aitiśāyanaiḥ
|
Dativo |
ऐतिशायनाय
aitiśāyanāya
|
ऐतिशायनाभ्याम्
aitiśāyanābhyām
|
ऐतिशायनेभ्यः
aitiśāyanebhyaḥ
|
Ablativo |
ऐतिशायनात्
aitiśāyanāt
|
ऐतिशायनाभ्याम्
aitiśāyanābhyām
|
ऐतिशायनेभ्यः
aitiśāyanebhyaḥ
|
Genitivo |
ऐतिशायनस्य
aitiśāyanasya
|
ऐतिशायनयोः
aitiśāyanayoḥ
|
ऐतिशायनानाम्
aitiśāyanānām
|
Locativo |
ऐतिशायने
aitiśāyane
|
ऐतिशायनयोः
aitiśāyanayoḥ
|
ऐतिशायनेषु
aitiśāyaneṣu
|