| Singular | Dual | Plural |
Nominativo |
ऐन्द्रमारुता
aindramārutā
|
ऐन्द्रमारुते
aindramārute
|
ऐन्द्रमारुताः
aindramārutāḥ
|
Vocativo |
ऐन्द्रमारुते
aindramārute
|
ऐन्द्रमारुते
aindramārute
|
ऐन्द्रमारुताः
aindramārutāḥ
|
Acusativo |
ऐन्द्रमारुताम्
aindramārutām
|
ऐन्द्रमारुते
aindramārute
|
ऐन्द्रमारुताः
aindramārutāḥ
|
Instrumental |
ऐन्द्रमारुतया
aindramārutayā
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुताभिः
aindramārutābhiḥ
|
Dativo |
ऐन्द्रमारुतायै
aindramārutāyai
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुताभ्यः
aindramārutābhyaḥ
|
Ablativo |
ऐन्द्रमारुतायाः
aindramārutāyāḥ
|
ऐन्द्रमारुताभ्याम्
aindramārutābhyām
|
ऐन्द्रमारुताभ्यः
aindramārutābhyaḥ
|
Genitivo |
ऐन्द्रमारुतायाः
aindramārutāyāḥ
|
ऐन्द्रमारुतयोः
aindramārutayoḥ
|
ऐन्द्रमारुतानाम्
aindramārutānām
|
Locativo |
ऐन्द्रमारुतायाम्
aindramārutāyām
|
ऐन्द्रमारुतयोः
aindramārutayoḥ
|
ऐन्द्रमारुतासु
aindramārutāsu
|