| Singular | Dual | Plural |
Nominativo |
ऐन्द्रायणकम्
aindrāyaṇakam
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकानि
aindrāyaṇakāni
|
Vocativo |
ऐन्द्रायणक
aindrāyaṇaka
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकानि
aindrāyaṇakāni
|
Acusativo |
ऐन्द्रायणकम्
aindrāyaṇakam
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकानि
aindrāyaṇakāni
|
Instrumental |
ऐन्द्रायणकेन
aindrāyaṇakena
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकैः
aindrāyaṇakaiḥ
|
Dativo |
ऐन्द्रायणकाय
aindrāyaṇakāya
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकेभ्यः
aindrāyaṇakebhyaḥ
|
Ablativo |
ऐन्द्रायणकात्
aindrāyaṇakāt
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकेभ्यः
aindrāyaṇakebhyaḥ
|
Genitivo |
ऐन्द्रायणकस्य
aindrāyaṇakasya
|
ऐन्द्रायणकयोः
aindrāyaṇakayoḥ
|
ऐन्द्रायणकानाम्
aindrāyaṇakānām
|
Locativo |
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकयोः
aindrāyaṇakayoḥ
|
ऐन्द्रायणकेषु
aindrāyaṇakeṣu
|