Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऐन्द्रायणक aindrāyaṇaka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऐन्द्रायणकम् aindrāyaṇakam
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकानि aindrāyaṇakāni
Vocativo ऐन्द्रायणक aindrāyaṇaka
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकानि aindrāyaṇakāni
Acusativo ऐन्द्रायणकम् aindrāyaṇakam
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकानि aindrāyaṇakāni
Instrumental ऐन्द्रायणकेन aindrāyaṇakena
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकैः aindrāyaṇakaiḥ
Dativo ऐन्द्रायणकाय aindrāyaṇakāya
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकेभ्यः aindrāyaṇakebhyaḥ
Ablativo ऐन्द्रायणकात् aindrāyaṇakāt
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकेभ्यः aindrāyaṇakebhyaḥ
Genitivo ऐन्द्रायणकस्य aindrāyaṇakasya
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकानाम् aindrāyaṇakānām
Locativo ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकेषु aindrāyaṇakeṣu