Singular | Dual | Plural | |
Nominativo |
ऐन्धनम्
aindhanam |
ऐन्धने
aindhane |
ऐन्धनानि
aindhanāni |
Vocativo |
ऐन्धन
aindhana |
ऐन्धने
aindhane |
ऐन्धनानि
aindhanāni |
Acusativo |
ऐन्धनम्
aindhanam |
ऐन्धने
aindhane |
ऐन्धनानि
aindhanāni |
Instrumental |
ऐन्धनेन
aindhanena |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनैः
aindhanaiḥ |
Dativo |
ऐन्धनाय
aindhanāya |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनेभ्यः
aindhanebhyaḥ |
Ablativo |
ऐन्धनात्
aindhanāt |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनेभ्यः
aindhanebhyaḥ |
Genitivo |
ऐन्धनस्य
aindhanasya |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनानाम्
aindhanānām |
Locativo |
ऐन्धने
aindhane |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनेषु
aindhaneṣu |