| Singular | Dual | Plural |
Nominativo |
अंशुमत्फला
aṁśumatphalā
|
अंशुमत्फले
aṁśumatphale
|
अंशुमत्फलाः
aṁśumatphalāḥ
|
Vocativo |
अंशुमत्फले
aṁśumatphale
|
अंशुमत्फले
aṁśumatphale
|
अंशुमत्फलाः
aṁśumatphalāḥ
|
Acusativo |
अंशुमत्फलाम्
aṁśumatphalām
|
अंशुमत्फले
aṁśumatphale
|
अंशुमत्फलाः
aṁśumatphalāḥ
|
Instrumental |
अंशुमत्फलया
aṁśumatphalayā
|
अंशुमत्फलाभ्याम्
aṁśumatphalābhyām
|
अंशुमत्फलाभिः
aṁśumatphalābhiḥ
|
Dativo |
अंशुमत्फलायै
aṁśumatphalāyai
|
अंशुमत्फलाभ्याम्
aṁśumatphalābhyām
|
अंशुमत्फलाभ्यः
aṁśumatphalābhyaḥ
|
Ablativo |
अंशुमत्फलायाः
aṁśumatphalāyāḥ
|
अंशुमत्फलाभ्याम्
aṁśumatphalābhyām
|
अंशुमत्फलाभ्यः
aṁśumatphalābhyaḥ
|
Genitivo |
अंशुमत्फलायाः
aṁśumatphalāyāḥ
|
अंशुमत्फलयोः
aṁśumatphalayoḥ
|
अंशुमत्फलानाम्
aṁśumatphalānām
|
Locativo |
अंशुमत्फलायाम्
aṁśumatphalāyām
|
अंशुमत्फलयोः
aṁśumatphalayoḥ
|
अंशुमत्फलासु
aṁśumatphalāsu
|