| Singular | Dual | Plural |
Nominativo |
करणव्यापारः
karaṇavyāpāraḥ
|
करणव्यापारौ
karaṇavyāpārau
|
करणव्यापाराः
karaṇavyāpārāḥ
|
Vocativo |
करणव्यापार
karaṇavyāpāra
|
करणव्यापारौ
karaṇavyāpārau
|
करणव्यापाराः
karaṇavyāpārāḥ
|
Acusativo |
करणव्यापारम्
karaṇavyāpāram
|
करणव्यापारौ
karaṇavyāpārau
|
करणव्यापारान्
karaṇavyāpārān
|
Instrumental |
करणव्यापारेण
karaṇavyāpāreṇa
|
करणव्यापाराभ्याम्
karaṇavyāpārābhyām
|
करणव्यापारैः
karaṇavyāpāraiḥ
|
Dativo |
करणव्यापाराय
karaṇavyāpārāya
|
करणव्यापाराभ्याम्
karaṇavyāpārābhyām
|
करणव्यापारेभ्यः
karaṇavyāpārebhyaḥ
|
Ablativo |
करणव्यापारात्
karaṇavyāpārāt
|
करणव्यापाराभ्याम्
karaṇavyāpārābhyām
|
करणव्यापारेभ्यः
karaṇavyāpārebhyaḥ
|
Genitivo |
करणव्यापारस्य
karaṇavyāpārasya
|
करणव्यापारयोः
karaṇavyāpārayoḥ
|
करणव्यापाराणाम्
karaṇavyāpārāṇām
|
Locativo |
करणव्यापारे
karaṇavyāpāre
|
करणव्यापारयोः
karaṇavyāpārayoḥ
|
करणव्यापारेषु
karaṇavyāpāreṣu
|